Declension table of ?chāyāgrāha

Deva

NeuterSingularDualPlural
Nominativechāyāgrāham chāyāgrāhe chāyāgrāhāṇi
Vocativechāyāgrāha chāyāgrāhe chāyāgrāhāṇi
Accusativechāyāgrāham chāyāgrāhe chāyāgrāhāṇi
Instrumentalchāyāgrāheṇa chāyāgrāhābhyām chāyāgrāhaiḥ
Dativechāyāgrāhāya chāyāgrāhābhyām chāyāgrāhebhyaḥ
Ablativechāyāgrāhāt chāyāgrāhābhyām chāyāgrāhebhyaḥ
Genitivechāyāgrāhasya chāyāgrāhayoḥ chāyāgrāhāṇām
Locativechāyāgrāhe chāyāgrāhayoḥ chāyāgrāheṣu

Compound chāyāgrāha -

Adverb -chāyāgrāham -chāyāgrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria