Declension table of ?chāyādvitīyā

Deva

FeminineSingularDualPlural
Nominativechāyādvitīyā chāyādvitīye chāyādvitīyāḥ
Vocativechāyādvitīye chāyādvitīye chāyādvitīyāḥ
Accusativechāyādvitīyām chāyādvitīye chāyādvitīyāḥ
Instrumentalchāyādvitīyayā chāyādvitīyābhyām chāyādvitīyābhiḥ
Dativechāyādvitīyāyai chāyādvitīyābhyām chāyādvitīyābhyaḥ
Ablativechāyādvitīyāyāḥ chāyādvitīyābhyām chāyādvitīyābhyaḥ
Genitivechāyādvitīyāyāḥ chāyādvitīyayoḥ chāyādvitīyānām
Locativechāyādvitīyāyām chāyādvitīyayoḥ chāyādvitīyāsu

Adverb -chāyādvitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria