Declension table of ?chāyādvitīya

Deva

NeuterSingularDualPlural
Nominativechāyādvitīyam chāyādvitīye chāyādvitīyāni
Vocativechāyādvitīya chāyādvitīye chāyādvitīyāni
Accusativechāyādvitīyam chāyādvitīye chāyādvitīyāni
Instrumentalchāyādvitīyena chāyādvitīyābhyām chāyādvitīyaiḥ
Dativechāyādvitīyāya chāyādvitīyābhyām chāyādvitīyebhyaḥ
Ablativechāyādvitīyāt chāyādvitīyābhyām chāyādvitīyebhyaḥ
Genitivechāyādvitīyasya chāyādvitīyayoḥ chāyādvitīyānām
Locativechāyādvitīye chāyādvitīyayoḥ chāyādvitīyeṣu

Compound chāyādvitīya -

Adverb -chāyādvitīyam -chāyādvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria