Declension table of ?chāyābhartṛ

Deva

MasculineSingularDualPlural
Nominativechāyābhartā chāyābhartārau chāyābhartāraḥ
Vocativechāyābhartaḥ chāyābhartārau chāyābhartāraḥ
Accusativechāyābhartāram chāyābhartārau chāyābhartṝn
Instrumentalchāyābhartrā chāyābhartṛbhyām chāyābhartṛbhiḥ
Dativechāyābhartre chāyābhartṛbhyām chāyābhartṛbhyaḥ
Ablativechāyābhartuḥ chāyābhartṛbhyām chāyābhartṛbhyaḥ
Genitivechāyābhartuḥ chāyābhartroḥ chāyābhartṝṇām
Locativechāyābhartari chāyābhartroḥ chāyābhartṛṣu

Compound chāyābhartṛ -

Adverb -chāyābhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria