Declension table of ?chāndomika

Deva

MasculineSingularDualPlural
Nominativechāndomikaḥ chāndomikau chāndomikāḥ
Vocativechāndomika chāndomikau chāndomikāḥ
Accusativechāndomikam chāndomikau chāndomikān
Instrumentalchāndomikena chāndomikābhyām chāndomikaiḥ chāndomikebhiḥ
Dativechāndomikāya chāndomikābhyām chāndomikebhyaḥ
Ablativechāndomikāt chāndomikābhyām chāndomikebhyaḥ
Genitivechāndomikasya chāndomikayoḥ chāndomikānām
Locativechāndomike chāndomikayoḥ chāndomikeṣu

Compound chāndomika -

Adverb -chāndomikam -chāndomikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria