Declension table of ?chāndomāna

Deva

NeuterSingularDualPlural
Nominativechāndomānam chāndomāne chāndomānāni
Vocativechāndomāna chāndomāne chāndomānāni
Accusativechāndomānam chāndomāne chāndomānāni
Instrumentalchāndomānena chāndomānābhyām chāndomānaiḥ
Dativechāndomānāya chāndomānābhyām chāndomānebhyaḥ
Ablativechāndomānāt chāndomānābhyām chāndomānebhyaḥ
Genitivechāndomānasya chāndomānayoḥ chāndomānānām
Locativechāndomāne chāndomānayoḥ chāndomāneṣu

Compound chāndomāna -

Adverb -chāndomānam -chāndomānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria