Declension table of ?chāndoma

Deva

NeuterSingularDualPlural
Nominativechāndomam chāndome chāndomāni
Vocativechāndoma chāndome chāndomāni
Accusativechāndomam chāndome chāndomāni
Instrumentalchāndomena chāndomābhyām chāndomaiḥ
Dativechāndomāya chāndomābhyām chāndomebhyaḥ
Ablativechāndomāt chāndomābhyām chāndomebhyaḥ
Genitivechāndomasya chāndomayoḥ chāndomānām
Locativechāndome chāndomayoḥ chāndomeṣu

Compound chāndoma -

Adverb -chāndomam -chāndomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria