Declension table of ?chāndogyamantrabhāṣya

Deva

NeuterSingularDualPlural
Nominativechāndogyamantrabhāṣyam chāndogyamantrabhāṣye chāndogyamantrabhāṣyāṇi
Vocativechāndogyamantrabhāṣya chāndogyamantrabhāṣye chāndogyamantrabhāṣyāṇi
Accusativechāndogyamantrabhāṣyam chāndogyamantrabhāṣye chāndogyamantrabhāṣyāṇi
Instrumentalchāndogyamantrabhāṣyeṇa chāndogyamantrabhāṣyābhyām chāndogyamantrabhāṣyaiḥ
Dativechāndogyamantrabhāṣyāya chāndogyamantrabhāṣyābhyām chāndogyamantrabhāṣyebhyaḥ
Ablativechāndogyamantrabhāṣyāt chāndogyamantrabhāṣyābhyām chāndogyamantrabhāṣyebhyaḥ
Genitivechāndogyamantrabhāṣyasya chāndogyamantrabhāṣyayoḥ chāndogyamantrabhāṣyāṇām
Locativechāndogyamantrabhāṣye chāndogyamantrabhāṣyayoḥ chāndogyamantrabhāṣyeṣu

Compound chāndogyamantrabhāṣya -

Adverb -chāndogyamantrabhāṣyam -chāndogyamantrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria