Declension table of ?chāndobhāṣā

Deva

FeminineSingularDualPlural
Nominativechāndobhāṣā chāndobhāṣe chāndobhāṣāḥ
Vocativechāndobhāṣe chāndobhāṣe chāndobhāṣāḥ
Accusativechāndobhāṣām chāndobhāṣe chāndobhāṣāḥ
Instrumentalchāndobhāṣayā chāndobhāṣābhyām chāndobhāṣābhiḥ
Dativechāndobhāṣāyai chāndobhāṣābhyām chāndobhāṣābhyaḥ
Ablativechāndobhāṣāyāḥ chāndobhāṣābhyām chāndobhāṣābhyaḥ
Genitivechāndobhāṣāyāḥ chāndobhāṣayoḥ chāndobhāṣāṇām
Locativechāndobhāṣāyām chāndobhāṣayoḥ chāndobhāṣāsu

Adverb -chāndobhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria