Declension table of ?chāganāśana

Deva

MasculineSingularDualPlural
Nominativechāganāśanaḥ chāganāśanau chāganāśanāḥ
Vocativechāganāśana chāganāśanau chāganāśanāḥ
Accusativechāganāśanam chāganāśanau chāganāśanān
Instrumentalchāganāśanena chāganāśanābhyām chāganāśanaiḥ chāganāśanebhiḥ
Dativechāganāśanāya chāganāśanābhyām chāganāśanebhyaḥ
Ablativechāganāśanāt chāganāśanābhyām chāganāśanebhyaḥ
Genitivechāganāśanasya chāganāśanayoḥ chāganāśanānām
Locativechāganāśane chāganāśanayoḥ chāganāśaneṣu

Compound chāganāśana -

Adverb -chāganāśanam -chāganāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria