Declension table of ?chāgamaya

Deva

NeuterSingularDualPlural
Nominativechāgamayam chāgamaye chāgamayāni
Vocativechāgamaya chāgamaye chāgamayāni
Accusativechāgamayam chāgamaye chāgamayāni
Instrumentalchāgamayena chāgamayābhyām chāgamayaiḥ
Dativechāgamayāya chāgamayābhyām chāgamayebhyaḥ
Ablativechāgamayāt chāgamayābhyām chāgamayebhyaḥ
Genitivechāgamayasya chāgamayayoḥ chāgamayānām
Locativechāgamaye chāgamayayoḥ chāgamayeṣu

Compound chāgamaya -

Adverb -chāgamayam -chāgamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria