Declension table of ?chāgalā

Deva

FeminineSingularDualPlural
Nominativechāgalā chāgale chāgalāḥ
Vocativechāgale chāgale chāgalāḥ
Accusativechāgalām chāgale chāgalāḥ
Instrumentalchāgalayā chāgalābhyām chāgalābhiḥ
Dativechāgalāyai chāgalābhyām chāgalābhyaḥ
Ablativechāgalāyāḥ chāgalābhyām chāgalābhyaḥ
Genitivechāgalāyāḥ chāgalayoḥ chāgalānām
Locativechāgalāyām chāgalayoḥ chāgalāsu

Adverb -chāgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria