Declension table of chāga

Deva

NeuterSingularDualPlural
Nominativechāgam chāge chāgāni
Vocativechāga chāge chāgāni
Accusativechāgam chāge chāgāni
Instrumentalchāgena chāgābhyām chāgaiḥ
Dativechāgāya chāgābhyām chāgebhyaḥ
Ablativechāgāt chāgābhyām chāgebhyaḥ
Genitivechāgasya chāgayoḥ chāgānām
Locativechāge chāgayoḥ chāgeṣu

Compound chāga -

Adverb -chāgam -chāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria