Declension table of ?cettṛ

Deva

NeuterSingularDualPlural
Nominativecettṛ cettṛṇī cettṝṇi
Vocativecettṛ cettṛṇī cettṝṇi
Accusativecettṛ cettṛṇī cettṝṇi
Instrumentalcettṛṇā cettṛbhyām cettṛbhiḥ
Dativecettṛṇe cettṛbhyām cettṛbhyaḥ
Ablativecettṛṇaḥ cettṛbhyām cettṛbhyaḥ
Genitivecettṛṇaḥ cettṛṇoḥ cettṝṇām
Locativecettṛṇi cettṛṇoḥ cettṛṣu

Compound cettṛ -

Adverb -cettṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria