Declension table of ?cetovikāriṇī

Deva

FeminineSingularDualPlural
Nominativecetovikāriṇī cetovikāriṇyau cetovikāriṇyaḥ
Vocativecetovikāriṇi cetovikāriṇyau cetovikāriṇyaḥ
Accusativecetovikāriṇīm cetovikāriṇyau cetovikāriṇīḥ
Instrumentalcetovikāriṇyā cetovikāriṇībhyām cetovikāriṇībhiḥ
Dativecetovikāriṇyai cetovikāriṇībhyām cetovikāriṇībhyaḥ
Ablativecetovikāriṇyāḥ cetovikāriṇībhyām cetovikāriṇībhyaḥ
Genitivecetovikāriṇyāḥ cetovikāriṇyoḥ cetovikāriṇīnām
Locativecetovikāriṇyām cetovikāriṇyoḥ cetovikāriṇīṣu

Compound cetovikāriṇi - cetovikāriṇī -

Adverb -cetovikāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria