Declension table of ?cetomat

Deva

MasculineSingularDualPlural
Nominativecetomān cetomantau cetomantaḥ
Vocativecetoman cetomantau cetomantaḥ
Accusativecetomantam cetomantau cetomataḥ
Instrumentalcetomatā cetomadbhyām cetomadbhiḥ
Dativecetomate cetomadbhyām cetomadbhyaḥ
Ablativecetomataḥ cetomadbhyām cetomadbhyaḥ
Genitivecetomataḥ cetomatoḥ cetomatām
Locativecetomati cetomatoḥ cetomatsu

Compound cetomat -

Adverb -cetomantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria