Declension table of ?cetanāvatā

Deva

FeminineSingularDualPlural
Nominativecetanāvatā cetanāvate cetanāvatāḥ
Vocativecetanāvate cetanāvate cetanāvatāḥ
Accusativecetanāvatām cetanāvate cetanāvatāḥ
Instrumentalcetanāvatayā cetanāvatābhyām cetanāvatābhiḥ
Dativecetanāvatāyai cetanāvatābhyām cetanāvatābhyaḥ
Ablativecetanāvatāyāḥ cetanāvatābhyām cetanāvatābhyaḥ
Genitivecetanāvatāyāḥ cetanāvatayoḥ cetanāvatānām
Locativecetanāvatāyām cetanāvatayoḥ cetanāvatāsu

Adverb -cetanāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria