Declension table of ?cedipati

Deva

MasculineSingularDualPlural
Nominativecedipatiḥ cedipatī cedipatayaḥ
Vocativecedipate cedipatī cedipatayaḥ
Accusativecedipatim cedipatī cedipatīn
Instrumentalcedipatinā cedipatibhyām cedipatibhiḥ
Dativecedipataye cedipatibhyām cedipatibhyaḥ
Ablativecedipateḥ cedipatibhyām cedipatibhyaḥ
Genitivecedipateḥ cedipatyoḥ cedipatīnām
Locativecedipatau cedipatyoḥ cedipatiṣu

Compound cedipati -

Adverb -cedipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria