Declension table of ceṣṭana

Deva

NeuterSingularDualPlural
Nominativeceṣṭanam ceṣṭane ceṣṭanāni
Vocativeceṣṭana ceṣṭane ceṣṭanāni
Accusativeceṣṭanam ceṣṭane ceṣṭanāni
Instrumentalceṣṭanena ceṣṭanābhyām ceṣṭanaiḥ
Dativeceṣṭanāya ceṣṭanābhyām ceṣṭanebhyaḥ
Ablativeceṣṭanāt ceṣṭanābhyām ceṣṭanebhyaḥ
Genitiveceṣṭanasya ceṣṭanayoḥ ceṣṭanānām
Locativeceṣṭane ceṣṭanayoḥ ceṣṭaneṣu

Compound ceṣṭana -

Adverb -ceṣṭanam -ceṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria