Declension table of ?ceṣṭakā

Deva

FeminineSingularDualPlural
Nominativeceṣṭakā ceṣṭake ceṣṭakāḥ
Vocativeceṣṭake ceṣṭake ceṣṭakāḥ
Accusativeceṣṭakām ceṣṭake ceṣṭakāḥ
Instrumentalceṣṭakayā ceṣṭakābhyām ceṣṭakābhiḥ
Dativeceṣṭakāyai ceṣṭakābhyām ceṣṭakābhyaḥ
Ablativeceṣṭakāyāḥ ceṣṭakābhyām ceṣṭakābhyaḥ
Genitiveceṣṭakāyāḥ ceṣṭakayoḥ ceṣṭakānām
Locativeceṣṭakāyām ceṣṭakayoḥ ceṣṭakāsu

Adverb -ceṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria