Declension table of ?ceḍaka

Deva

MasculineSingularDualPlural
Nominativeceḍakaḥ ceḍakau ceḍakāḥ
Vocativeceḍaka ceḍakau ceḍakāḥ
Accusativeceḍakam ceḍakau ceḍakān
Instrumentalceḍakena ceḍakābhyām ceḍakaiḥ ceḍakebhiḥ
Dativeceḍakāya ceḍakābhyām ceḍakebhyaḥ
Ablativeceḍakāt ceḍakābhyām ceḍakebhyaḥ
Genitiveceḍakasya ceḍakayoḥ ceḍakānām
Locativeceḍake ceḍakayoḥ ceḍakeṣu

Compound ceḍaka -

Adverb -ceḍakam -ceḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria