Declension table of ?cañcatka

Deva

MasculineSingularDualPlural
Nominativecañcatkaḥ cañcatkau cañcatkāḥ
Vocativecañcatka cañcatkau cañcatkāḥ
Accusativecañcatkam cañcatkau cañcatkān
Instrumentalcañcatkena cañcatkābhyām cañcatkaiḥ cañcatkebhiḥ
Dativecañcatkāya cañcatkābhyām cañcatkebhyaḥ
Ablativecañcatkāt cañcatkābhyām cañcatkebhyaḥ
Genitivecañcatkasya cañcatkayoḥ cañcatkānām
Locativecañcatke cañcatkayoḥ cañcatkeṣu

Compound cañcatka -

Adverb -cañcatkam -cañcatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria