Declension table of ?cayanānta

Deva

NeuterSingularDualPlural
Nominativecayanāntam cayanānte cayanāntāni
Vocativecayanānta cayanānte cayanāntāni
Accusativecayanāntam cayanānte cayanāntāni
Instrumentalcayanāntena cayanāntābhyām cayanāntaiḥ
Dativecayanāntāya cayanāntābhyām cayanāntebhyaḥ
Ablativecayanāntāt cayanāntābhyām cayanāntebhyaḥ
Genitivecayanāntasya cayanāntayoḥ cayanāntānām
Locativecayanānte cayanāntayoḥ cayanānteṣu

Compound cayanānta -

Adverb -cayanāntam -cayanāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria