Declension table of ?cauryārjita

Deva

MasculineSingularDualPlural
Nominativecauryārjitaḥ cauryārjitau cauryārjitāḥ
Vocativecauryārjita cauryārjitau cauryārjitāḥ
Accusativecauryārjitam cauryārjitau cauryārjitān
Instrumentalcauryārjitena cauryārjitābhyām cauryārjitaiḥ cauryārjitebhiḥ
Dativecauryārjitāya cauryārjitābhyām cauryārjitebhyaḥ
Ablativecauryārjitāt cauryārjitābhyām cauryārjitebhyaḥ
Genitivecauryārjitasya cauryārjitayoḥ cauryārjitānām
Locativecauryārjite cauryārjitayoḥ cauryārjiteṣu

Compound cauryārjita -

Adverb -cauryārjitam -cauryārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria