Declension table of ?caurībhūta

Deva

NeuterSingularDualPlural
Nominativecaurībhūtam caurībhūte caurībhūtāni
Vocativecaurībhūta caurībhūte caurībhūtāni
Accusativecaurībhūtam caurībhūte caurībhūtāni
Instrumentalcaurībhūtena caurībhūtābhyām caurībhūtaiḥ
Dativecaurībhūtāya caurībhūtābhyām caurībhūtebhyaḥ
Ablativecaurībhūtāt caurībhūtābhyām caurībhūtebhyaḥ
Genitivecaurībhūtasya caurībhūtayoḥ caurībhūtānām
Locativecaurībhūte caurībhūtayoḥ caurībhūteṣu

Compound caurībhūta -

Adverb -caurībhūtam -caurībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria