Declension table of ?cauḍi

Deva

MasculineSingularDualPlural
Nominativecauḍiḥ cauḍī cauḍayaḥ
Vocativecauḍe cauḍī cauḍayaḥ
Accusativecauḍim cauḍī cauḍīn
Instrumentalcauḍinā cauḍibhyām cauḍibhiḥ
Dativecauḍaye cauḍibhyām cauḍibhyaḥ
Ablativecauḍeḥ cauḍibhyām cauḍibhyaḥ
Genitivecauḍeḥ cauḍyoḥ cauḍīnām
Locativecauḍau cauḍyoḥ cauḍiṣu

Compound cauḍi -

Adverb -cauḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria