Declension table of ?catvāla

Deva

MasculineSingularDualPlural
Nominativecatvālaḥ catvālau catvālāḥ
Vocativecatvāla catvālau catvālāḥ
Accusativecatvālam catvālau catvālān
Instrumentalcatvālena catvālābhyām catvālaiḥ catvālebhiḥ
Dativecatvālāya catvālābhyām catvālebhyaḥ
Ablativecatvālāt catvālābhyām catvālebhyaḥ
Genitivecatvālasya catvālayoḥ catvālānām
Locativecatvāle catvālayoḥ catvāleṣu

Compound catvāla -

Adverb -catvālam -catvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria