Declension table of ?catuscatvāriṃśadakṣara

Deva

NeuterSingularDualPlural
Nominativecatuscatvāriṃśadakṣaram catuscatvāriṃśadakṣare catuscatvāriṃśadakṣarāṇi
Vocativecatuscatvāriṃśadakṣara catuscatvāriṃśadakṣare catuscatvāriṃśadakṣarāṇi
Accusativecatuscatvāriṃśadakṣaram catuscatvāriṃśadakṣare catuscatvāriṃśadakṣarāṇi
Instrumentalcatuscatvāriṃśadakṣareṇa catuscatvāriṃśadakṣarābhyām catuscatvāriṃśadakṣaraiḥ
Dativecatuscatvāriṃśadakṣarāya catuscatvāriṃśadakṣarābhyām catuscatvāriṃśadakṣarebhyaḥ
Ablativecatuscatvāriṃśadakṣarāt catuscatvāriṃśadakṣarābhyām catuscatvāriṃśadakṣarebhyaḥ
Genitivecatuscatvāriṃśadakṣarasya catuscatvāriṃśadakṣarayoḥ catuscatvāriṃśadakṣarāṇām
Locativecatuscatvāriṃśadakṣare catuscatvāriṃśadakṣarayoḥ catuscatvāriṃśadakṣareṣu

Compound catuscatvāriṃśadakṣara -

Adverb -catuscatvāriṃśadakṣaram -catuscatvāriṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria