Declension table of ?catuscatvāriṃśadakṣara

Deva

MasculineSingularDualPlural
Nominativecatuscatvāriṃśadakṣaraḥ catuscatvāriṃśadakṣarau catuscatvāriṃśadakṣarāḥ
Vocativecatuscatvāriṃśadakṣara catuscatvāriṃśadakṣarau catuscatvāriṃśadakṣarāḥ
Accusativecatuscatvāriṃśadakṣaram catuscatvāriṃśadakṣarau catuscatvāriṃśadakṣarān
Instrumentalcatuscatvāriṃśadakṣareṇa catuscatvāriṃśadakṣarābhyām catuscatvāriṃśadakṣaraiḥ catuscatvāriṃśadakṣarebhiḥ
Dativecatuscatvāriṃśadakṣarāya catuscatvāriṃśadakṣarābhyām catuscatvāriṃśadakṣarebhyaḥ
Ablativecatuscatvāriṃśadakṣarāt catuscatvāriṃśadakṣarābhyām catuscatvāriṃśadakṣarebhyaḥ
Genitivecatuscatvāriṃśadakṣarasya catuscatvāriṃśadakṣarayoḥ catuscatvāriṃśadakṣarāṇām
Locativecatuscatvāriṃśadakṣare catuscatvāriṃśadakṣarayoḥ catuscatvāriṃśadakṣareṣu

Compound catuscatvāriṃśadakṣara -

Adverb -catuscatvāriṃśadakṣaram -catuscatvāriṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria