Declension table of caturyuga

Deva

MasculineSingularDualPlural
Nominativecaturyugaḥ caturyugau caturyugāḥ
Vocativecaturyuga caturyugau caturyugāḥ
Accusativecaturyugam caturyugau caturyugān
Instrumentalcaturyugeṇa caturyugābhyām caturyugaiḥ caturyugebhiḥ
Dativecaturyugāya caturyugābhyām caturyugebhyaḥ
Ablativecaturyugāt caturyugābhyām caturyugebhyaḥ
Genitivecaturyugasya caturyugayoḥ caturyugāṇām
Locativecaturyuge caturyugayoḥ caturyugeṣu

Compound caturyuga -

Adverb -caturyugam -caturyugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria