Declension table of ?caturvidhāhāramaya

Deva

NeuterSingularDualPlural
Nominativecaturvidhāhāramayam caturvidhāhāramaye caturvidhāhāramayāṇi
Vocativecaturvidhāhāramaya caturvidhāhāramaye caturvidhāhāramayāṇi
Accusativecaturvidhāhāramayam caturvidhāhāramaye caturvidhāhāramayāṇi
Instrumentalcaturvidhāhāramayeṇa caturvidhāhāramayābhyām caturvidhāhāramayaiḥ
Dativecaturvidhāhāramayāya caturvidhāhāramayābhyām caturvidhāhāramayebhyaḥ
Ablativecaturvidhāhāramayāt caturvidhāhāramayābhyām caturvidhāhāramayebhyaḥ
Genitivecaturvidhāhāramayasya caturvidhāhāramayayoḥ caturvidhāhāramayāṇām
Locativecaturvidhāhāramaye caturvidhāhāramayayoḥ caturvidhāhāramayeṣu

Compound caturvidhāhāramaya -

Adverb -caturvidhāhāramayam -caturvidhāhāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria