Declension table of ?caturvibhakta

Deva

MasculineSingularDualPlural
Nominativecaturvibhaktaḥ caturvibhaktau caturvibhaktāḥ
Vocativecaturvibhakta caturvibhaktau caturvibhaktāḥ
Accusativecaturvibhaktam caturvibhaktau caturvibhaktān
Instrumentalcaturvibhaktena caturvibhaktābhyām caturvibhaktaiḥ caturvibhaktebhiḥ
Dativecaturvibhaktāya caturvibhaktābhyām caturvibhaktebhyaḥ
Ablativecaturvibhaktāt caturvibhaktābhyām caturvibhaktebhyaḥ
Genitivecaturvibhaktasya caturvibhaktayoḥ caturvibhaktānām
Locativecaturvibhakte caturvibhaktayoḥ caturvibhakteṣu

Compound caturvibhakta -

Adverb -caturvibhaktam -caturvibhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria