Declension table of ?caturviṃśī

Deva

FeminineSingularDualPlural
Nominativecaturviṃśī caturviṃśyau caturviṃśyaḥ
Vocativecaturviṃśi caturviṃśyau caturviṃśyaḥ
Accusativecaturviṃśīm caturviṃśyau caturviṃśīḥ
Instrumentalcaturviṃśyā caturviṃśībhyām caturviṃśībhiḥ
Dativecaturviṃśyai caturviṃśībhyām caturviṃśībhyaḥ
Ablativecaturviṃśyāḥ caturviṃśībhyām caturviṃśībhyaḥ
Genitivecaturviṃśyāḥ caturviṃśyoḥ caturviṃśīnām
Locativecaturviṃśyām caturviṃśyoḥ caturviṃśīṣu

Compound caturviṃśi - caturviṃśī -

Adverb -caturviṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria