Declension table of ?caturviṃśatyakṣarā

Deva

FeminineSingularDualPlural
Nominativecaturviṃśatyakṣarā caturviṃśatyakṣare caturviṃśatyakṣarāḥ
Vocativecaturviṃśatyakṣare caturviṃśatyakṣare caturviṃśatyakṣarāḥ
Accusativecaturviṃśatyakṣarām caturviṃśatyakṣare caturviṃśatyakṣarāḥ
Instrumentalcaturviṃśatyakṣarayā caturviṃśatyakṣarābhyām caturviṃśatyakṣarābhiḥ
Dativecaturviṃśatyakṣarāyai caturviṃśatyakṣarābhyām caturviṃśatyakṣarābhyaḥ
Ablativecaturviṃśatyakṣarāyāḥ caturviṃśatyakṣarābhyām caturviṃśatyakṣarābhyaḥ
Genitivecaturviṃśatyakṣarāyāḥ caturviṃśatyakṣarayoḥ caturviṃśatyakṣarāṇām
Locativecaturviṃśatyakṣarāyām caturviṃśatyakṣarayoḥ caturviṃśatyakṣarāsu

Adverb -caturviṃśatyakṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria