Declension table of ?caturviṃśatyakṣara

Deva

NeuterSingularDualPlural
Nominativecaturviṃśatyakṣaram caturviṃśatyakṣare caturviṃśatyakṣarāṇi
Vocativecaturviṃśatyakṣara caturviṃśatyakṣare caturviṃśatyakṣarāṇi
Accusativecaturviṃśatyakṣaram caturviṃśatyakṣare caturviṃśatyakṣarāṇi
Instrumentalcaturviṃśatyakṣareṇa caturviṃśatyakṣarābhyām caturviṃśatyakṣaraiḥ
Dativecaturviṃśatyakṣarāya caturviṃśatyakṣarābhyām caturviṃśatyakṣarebhyaḥ
Ablativecaturviṃśatyakṣarāt caturviṃśatyakṣarābhyām caturviṃśatyakṣarebhyaḥ
Genitivecaturviṃśatyakṣarasya caturviṃśatyakṣarayoḥ caturviṃśatyakṣarāṇām
Locativecaturviṃśatyakṣare caturviṃśatyakṣarayoḥ caturviṃśatyakṣareṣu

Compound caturviṃśatyakṣara -

Adverb -caturviṃśatyakṣaram -caturviṃśatyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria