Declension table of ?caturviṃśatyaha

Deva

MasculineSingularDualPlural
Nominativecaturviṃśatyahaḥ caturviṃśatyahau caturviṃśatyahāḥ
Vocativecaturviṃśatyaha caturviṃśatyahau caturviṃśatyahāḥ
Accusativecaturviṃśatyaham caturviṃśatyahau caturviṃśatyahān
Instrumentalcaturviṃśatyahena caturviṃśatyahābhyām caturviṃśatyahaiḥ caturviṃśatyahebhiḥ
Dativecaturviṃśatyahāya caturviṃśatyahābhyām caturviṃśatyahebhyaḥ
Ablativecaturviṃśatyahāt caturviṃśatyahābhyām caturviṃśatyahebhyaḥ
Genitivecaturviṃśatyahasya caturviṃśatyahayoḥ caturviṃśatyahānām
Locativecaturviṃśatyahe caturviṃśatyahayoḥ caturviṃśatyaheṣu

Compound caturviṃśatyaha -

Adverb -caturviṃśatyaham -caturviṃśatyahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria