Declension table of ?caturviṃśatimāna

Deva

NeuterSingularDualPlural
Nominativecaturviṃśatimānam caturviṃśatimāne caturviṃśatimānāni
Vocativecaturviṃśatimāna caturviṃśatimāne caturviṃśatimānāni
Accusativecaturviṃśatimānam caturviṃśatimāne caturviṃśatimānāni
Instrumentalcaturviṃśatimānena caturviṃśatimānābhyām caturviṃśatimānaiḥ
Dativecaturviṃśatimānāya caturviṃśatimānābhyām caturviṃśatimānebhyaḥ
Ablativecaturviṃśatimānāt caturviṃśatimānābhyām caturviṃśatimānebhyaḥ
Genitivecaturviṃśatimānasya caturviṃśatimānayoḥ caturviṃśatimānānām
Locativecaturviṃśatimāne caturviṃśatimānayoḥ caturviṃśatimāneṣu

Compound caturviṃśatimāna -

Adverb -caturviṃśatimānam -caturviṃśatimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria