Declension table of ?caturviṃśatika

Deva

NeuterSingularDualPlural
Nominativecaturviṃśatikam caturviṃśatike caturviṃśatikāni
Vocativecaturviṃśatika caturviṃśatike caturviṃśatikāni
Accusativecaturviṃśatikam caturviṃśatike caturviṃśatikāni
Instrumentalcaturviṃśatikena caturviṃśatikābhyām caturviṃśatikaiḥ
Dativecaturviṃśatikāya caturviṃśatikābhyām caturviṃśatikebhyaḥ
Ablativecaturviṃśatikāt caturviṃśatikābhyām caturviṃśatikebhyaḥ
Genitivecaturviṃśatikasya caturviṃśatikayoḥ caturviṃśatikānām
Locativecaturviṃśatike caturviṃśatikayoḥ caturviṃśatikeṣu

Compound caturviṃśatika -

Adverb -caturviṃśatikam -caturviṃśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria