Declension table of ?caturviṃśatigava

Deva

NeuterSingularDualPlural
Nominativecaturviṃśatigavam caturviṃśatigave caturviṃśatigavāni
Vocativecaturviṃśatigava caturviṃśatigave caturviṃśatigavāni
Accusativecaturviṃśatigavam caturviṃśatigave caturviṃśatigavāni
Instrumentalcaturviṃśatigavena caturviṃśatigavābhyām caturviṃśatigavaiḥ
Dativecaturviṃśatigavāya caturviṃśatigavābhyām caturviṃśatigavebhyaḥ
Ablativecaturviṃśatigavāt caturviṃśatigavābhyām caturviṃśatigavebhyaḥ
Genitivecaturviṃśatigavasya caturviṃśatigavayoḥ caturviṃśatigavānām
Locativecaturviṃśatigave caturviṃśatigavayoḥ caturviṃśatigaveṣu

Compound caturviṃśatigava -

Adverb -caturviṃśatigavam -caturviṃśatigavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria