Declension table of caturviṃśat

Deva

FeminineSingularDualPlural
Nominativecaturviṃśat caturviṃśatau caturviṃśataḥ
Vocativecaturviṃśat caturviṃśatau caturviṃśataḥ
Accusativecaturviṃśatam caturviṃśatau caturviṃśataḥ
Instrumentalcaturviṃśatā caturviṃśadbhyām caturviṃśadbhiḥ
Dativecaturviṃśate caturviṃśadbhyām caturviṃśadbhyaḥ
Ablativecaturviṃśataḥ caturviṃśadbhyām caturviṃśadbhyaḥ
Genitivecaturviṃśataḥ caturviṃśatoḥ caturviṃśatām
Locativecaturviṃśati caturviṃśatoḥ caturviṃśatsu

Compound caturviṃśat -

Adverb -caturviṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria