Declension table of ?caturviṃśakā

Deva

FeminineSingularDualPlural
Nominativecaturviṃśakā caturviṃśake caturviṃśakāḥ
Vocativecaturviṃśake caturviṃśake caturviṃśakāḥ
Accusativecaturviṃśakām caturviṃśake caturviṃśakāḥ
Instrumentalcaturviṃśakayā caturviṃśakābhyām caturviṃśakābhiḥ
Dativecaturviṃśakāyai caturviṃśakābhyām caturviṃśakābhyaḥ
Ablativecaturviṃśakāyāḥ caturviṃśakābhyām caturviṃśakābhyaḥ
Genitivecaturviṃśakāyāḥ caturviṃśakayoḥ caturviṃśakānām
Locativecaturviṃśakāyām caturviṃśakayoḥ caturviṃśakāsu

Adverb -caturviṃśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria