Declension table of caturviṃśacchata

Deva

NeuterSingularDualPlural
Nominativecaturviṃśacchatam caturviṃśacchate caturviṃśacchatāni
Vocativecaturviṃśacchata caturviṃśacchate caturviṃśacchatāni
Accusativecaturviṃśacchatam caturviṃśacchate caturviṃśacchatāni
Instrumentalcaturviṃśacchatena caturviṃśacchatābhyām caturviṃśacchataiḥ
Dativecaturviṃśacchatāya caturviṃśacchatābhyām caturviṃśacchatebhyaḥ
Ablativecaturviṃśacchatāt caturviṃśacchatābhyām caturviṃśacchatebhyaḥ
Genitivecaturviṃśacchatasya caturviṃśacchatayoḥ caturviṃśacchatānām
Locativecaturviṃśacchate caturviṃśacchatayoḥ caturviṃśacchateṣu

Compound caturviṃśacchata -

Adverb -caturviṃśacchatam -caturviṃśacchatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria