Declension table of ?caturviṃśākṣara

Deva

NeuterSingularDualPlural
Nominativecaturviṃśākṣaram caturviṃśākṣare caturviṃśākṣarāṇi
Vocativecaturviṃśākṣara caturviṃśākṣare caturviṃśākṣarāṇi
Accusativecaturviṃśākṣaram caturviṃśākṣare caturviṃśākṣarāṇi
Instrumentalcaturviṃśākṣareṇa caturviṃśākṣarābhyām caturviṃśākṣaraiḥ
Dativecaturviṃśākṣarāya caturviṃśākṣarābhyām caturviṃśākṣarebhyaḥ
Ablativecaturviṃśākṣarāt caturviṃśākṣarābhyām caturviṃśākṣarebhyaḥ
Genitivecaturviṃśākṣarasya caturviṃśākṣarayoḥ caturviṃśākṣarāṇām
Locativecaturviṃśākṣare caturviṃśākṣarayoḥ caturviṃśākṣareṣu

Compound caturviṃśākṣara -

Adverb -caturviṃśākṣaram -caturviṃśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria