Declension table of ?caturvarṇamayā

Deva

FeminineSingularDualPlural
Nominativecaturvarṇamayā caturvarṇamaye caturvarṇamayāḥ
Vocativecaturvarṇamaye caturvarṇamaye caturvarṇamayāḥ
Accusativecaturvarṇamayām caturvarṇamaye caturvarṇamayāḥ
Instrumentalcaturvarṇamayayā caturvarṇamayābhyām caturvarṇamayābhiḥ
Dativecaturvarṇamayāyai caturvarṇamayābhyām caturvarṇamayābhyaḥ
Ablativecaturvarṇamayāyāḥ caturvarṇamayābhyām caturvarṇamayābhyaḥ
Genitivecaturvarṇamayāyāḥ caturvarṇamayayoḥ caturvarṇamayānām
Locativecaturvarṇamayāyām caturvarṇamayayoḥ caturvarṇamayāsu

Adverb -caturvarṇamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria