Declension table of ?caturvarṇādi

Deva

MasculineSingularDualPlural
Nominativecaturvarṇādiḥ caturvarṇādī caturvarṇādayaḥ
Vocativecaturvarṇāde caturvarṇādī caturvarṇādayaḥ
Accusativecaturvarṇādim caturvarṇādī caturvarṇādīn
Instrumentalcaturvarṇādinā caturvarṇādibhyām caturvarṇādibhiḥ
Dativecaturvarṇādaye caturvarṇādibhyām caturvarṇādibhyaḥ
Ablativecaturvarṇādeḥ caturvarṇādibhyām caturvarṇādibhyaḥ
Genitivecaturvarṇādeḥ caturvarṇādyoḥ caturvarṇādīnām
Locativecaturvarṇādau caturvarṇādyoḥ caturvarṇādiṣu

Compound caturvarṇādi -

Adverb -caturvarṇādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria