Declension table of ?caturvaiśāradyaviśārada

Deva

NeuterSingularDualPlural
Nominativecaturvaiśāradyaviśāradam caturvaiśāradyaviśārade caturvaiśāradyaviśāradāni
Vocativecaturvaiśāradyaviśārada caturvaiśāradyaviśārade caturvaiśāradyaviśāradāni
Accusativecaturvaiśāradyaviśāradam caturvaiśāradyaviśārade caturvaiśāradyaviśāradāni
Instrumentalcaturvaiśāradyaviśāradena caturvaiśāradyaviśāradābhyām caturvaiśāradyaviśāradaiḥ
Dativecaturvaiśāradyaviśāradāya caturvaiśāradyaviśāradābhyām caturvaiśāradyaviśāradebhyaḥ
Ablativecaturvaiśāradyaviśāradāt caturvaiśāradyaviśāradābhyām caturvaiśāradyaviśāradebhyaḥ
Genitivecaturvaiśāradyaviśāradasya caturvaiśāradyaviśāradayoḥ caturvaiśāradyaviśāradānām
Locativecaturvaiśāradyaviśārade caturvaiśāradyaviśāradayoḥ caturvaiśāradyaviśāradeṣu

Compound caturvaiśāradyaviśārada -

Adverb -caturvaiśāradyaviśāradam -caturvaiśāradyaviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria