Declension table of ?caturthodāttatama

Deva

NeuterSingularDualPlural
Nominativecaturthodāttatamam caturthodāttatame caturthodāttatamāni
Vocativecaturthodāttatama caturthodāttatame caturthodāttatamāni
Accusativecaturthodāttatamam caturthodāttatame caturthodāttatamāni
Instrumentalcaturthodāttatamena caturthodāttatamābhyām caturthodāttatamaiḥ
Dativecaturthodāttatamāya caturthodāttatamābhyām caturthodāttatamebhyaḥ
Ablativecaturthodāttatamāt caturthodāttatamābhyām caturthodāttatamebhyaḥ
Genitivecaturthodāttatamasya caturthodāttatamayoḥ caturthodāttatamānām
Locativecaturthodāttatame caturthodāttatamayoḥ caturthodāttatameṣu

Compound caturthodāttatama -

Adverb -caturthodāttatamam -caturthodāttatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria