Declension table of ?caturthiprabhṛti_ā

Deva

FeminineSingularDualPlural
Nominativecaturthiprabhṛti_ā caturthiprabhṛti_e caturthiprabhṛti_āḥ
Vocativecaturthiprabhṛti_e caturthiprabhṛti_e caturthiprabhṛti_āḥ
Accusativecaturthiprabhṛti_ām caturthiprabhṛti_e caturthiprabhṛti_āḥ
Instrumentalcaturthiprabhṛti_ayā caturthiprabhṛti_ābhyām caturthiprabhṛti_ābhiḥ
Dativecaturthiprabhṛti_āyai caturthiprabhṛti_ābhyām caturthiprabhṛti_ābhyaḥ
Ablativecaturthiprabhṛti_āyāḥ caturthiprabhṛti_ābhyām caturthiprabhṛti_ābhyaḥ
Genitivecaturthiprabhṛti_āyāḥ caturthiprabhṛti_ayoḥ caturthiprabhṛti_ānām
Locativecaturthiprabhṛti_āyām caturthiprabhṛti_ayoḥ caturthiprabhṛti_āsu

Adverb -caturthiprabhṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria