Declension table of ?caturthamandrātisvārya

Deva

MasculineSingularDualPlural
Nominativecaturthamandrātisvāryaḥ caturthamandrātisvāryau caturthamandrātisvāryāḥ
Vocativecaturthamandrātisvārya caturthamandrātisvāryau caturthamandrātisvāryāḥ
Accusativecaturthamandrātisvāryam caturthamandrātisvāryau caturthamandrātisvāryān
Instrumentalcaturthamandrātisvāryeṇa caturthamandrātisvāryābhyām caturthamandrātisvāryaiḥ caturthamandrātisvāryebhiḥ
Dativecaturthamandrātisvāryāya caturthamandrātisvāryābhyām caturthamandrātisvāryebhyaḥ
Ablativecaturthamandrātisvāryāt caturthamandrātisvāryābhyām caturthamandrātisvāryebhyaḥ
Genitivecaturthamandrātisvāryasya caturthamandrātisvāryayoḥ caturthamandrātisvāryāṇām
Locativecaturthamandrātisvārye caturthamandrātisvāryayoḥ caturthamandrātisvāryeṣu

Compound caturthamandrātisvārya -

Adverb -caturthamandrātisvāryam -caturthamandrātisvāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria