Declension table of ?caturthakāla

Deva

MasculineSingularDualPlural
Nominativecaturthakālaḥ caturthakālau caturthakālāḥ
Vocativecaturthakāla caturthakālau caturthakālāḥ
Accusativecaturthakālam caturthakālau caturthakālān
Instrumentalcaturthakālena caturthakālābhyām caturthakālaiḥ caturthakālebhiḥ
Dativecaturthakālāya caturthakālābhyām caturthakālebhyaḥ
Ablativecaturthakālāt caturthakālābhyām caturthakālebhyaḥ
Genitivecaturthakālasya caturthakālayoḥ caturthakālānām
Locativecaturthakāle caturthakālayoḥ caturthakāleṣu

Compound caturthakāla -

Adverb -caturthakālam -caturthakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria